Declension table of ?dantaśarkarā

Deva

FeminineSingularDualPlural
Nominativedantaśarkarā dantaśarkare dantaśarkarāḥ
Vocativedantaśarkare dantaśarkare dantaśarkarāḥ
Accusativedantaśarkarām dantaśarkare dantaśarkarāḥ
Instrumentaldantaśarkarayā dantaśarkarābhyām dantaśarkarābhiḥ
Dativedantaśarkarāyai dantaśarkarābhyām dantaśarkarābhyaḥ
Ablativedantaśarkarāyāḥ dantaśarkarābhyām dantaśarkarābhyaḥ
Genitivedantaśarkarāyāḥ dantaśarkarayoḥ dantaśarkarāṇām
Locativedantaśarkarāyām dantaśarkarayoḥ dantaśarkarāsu

Adverb -dantaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria