Declension table of ?dantaśaṭha

Deva

NeuterSingularDualPlural
Nominativedantaśaṭham dantaśaṭhe dantaśaṭhāni
Vocativedantaśaṭha dantaśaṭhe dantaśaṭhāni
Accusativedantaśaṭham dantaśaṭhe dantaśaṭhāni
Instrumentaldantaśaṭhena dantaśaṭhābhyām dantaśaṭhaiḥ
Dativedantaśaṭhāya dantaśaṭhābhyām dantaśaṭhebhyaḥ
Ablativedantaśaṭhāt dantaśaṭhābhyām dantaśaṭhebhyaḥ
Genitivedantaśaṭhasya dantaśaṭhayoḥ dantaśaṭhānām
Locativedantaśaṭhe dantaśaṭhayoḥ dantaśaṭheṣu

Compound dantaśaṭha -

Adverb -dantaśaṭham -dantaśaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria