Declension table of ?dantavidradhī

Deva

FeminineSingularDualPlural
Nominativedantavidradhī dantavidradhyau dantavidradhyaḥ
Vocativedantavidradhi dantavidradhyau dantavidradhyaḥ
Accusativedantavidradhīm dantavidradhyau dantavidradhīḥ
Instrumentaldantavidradhyā dantavidradhībhyām dantavidradhībhiḥ
Dativedantavidradhyai dantavidradhībhyām dantavidradhībhyaḥ
Ablativedantavidradhyāḥ dantavidradhībhyām dantavidradhībhyaḥ
Genitivedantavidradhyāḥ dantavidradhyoḥ dantavidradhīnām
Locativedantavidradhyām dantavidradhyoḥ dantavidradhīṣu

Compound dantavidradhi - dantavidradhī -

Adverb -dantavidradhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria