Declension table of ?dantaveṣṭana

Deva

NeuterSingularDualPlural
Nominativedantaveṣṭanam dantaveṣṭane dantaveṣṭanāni
Vocativedantaveṣṭana dantaveṣṭane dantaveṣṭanāni
Accusativedantaveṣṭanam dantaveṣṭane dantaveṣṭanāni
Instrumentaldantaveṣṭanena dantaveṣṭanābhyām dantaveṣṭanaiḥ
Dativedantaveṣṭanāya dantaveṣṭanābhyām dantaveṣṭanebhyaḥ
Ablativedantaveṣṭanāt dantaveṣṭanābhyām dantaveṣṭanebhyaḥ
Genitivedantaveṣṭanasya dantaveṣṭanayoḥ dantaveṣṭanānām
Locativedantaveṣṭane dantaveṣṭanayoḥ dantaveṣṭaneṣu

Compound dantaveṣṭana -

Adverb -dantaveṣṭanam -dantaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria