Declension table of ?dantavatā

Deva

FeminineSingularDualPlural
Nominativedantavatā dantavate dantavatāḥ
Vocativedantavate dantavate dantavatāḥ
Accusativedantavatām dantavate dantavatāḥ
Instrumentaldantavatayā dantavatābhyām dantavatābhiḥ
Dativedantavatāyai dantavatābhyām dantavatābhyaḥ
Ablativedantavatāyāḥ dantavatābhyām dantavatābhyaḥ
Genitivedantavatāyāḥ dantavatayoḥ dantavatānām
Locativedantavatāyām dantavatayoḥ dantavatāsu

Adverb -dantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria