Declension table of ?dantavat

Deva

NeuterSingularDualPlural
Nominativedantavat dantavantī dantavatī dantavanti
Vocativedantavat dantavantī dantavatī dantavanti
Accusativedantavat dantavantī dantavatī dantavanti
Instrumentaldantavatā dantavadbhyām dantavadbhiḥ
Dativedantavate dantavadbhyām dantavadbhyaḥ
Ablativedantavataḥ dantavadbhyām dantavadbhyaḥ
Genitivedantavataḥ dantavatoḥ dantavatām
Locativedantavati dantavatoḥ dantavatsu

Adverb -dantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria