Declension table of ?dantavat

Deva

MasculineSingularDualPlural
Nominativedantavān dantavantau dantavantaḥ
Vocativedantavan dantavantau dantavantaḥ
Accusativedantavantam dantavantau dantavataḥ
Instrumentaldantavatā dantavadbhyām dantavadbhiḥ
Dativedantavate dantavadbhyām dantavadbhyaḥ
Ablativedantavataḥ dantavadbhyām dantavadbhyaḥ
Genitivedantavataḥ dantavatoḥ dantavatām
Locativedantavati dantavatoḥ dantavatsu

Compound dantavat -

Adverb -dantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria