Declension table of ?dantavastra

Deva

NeuterSingularDualPlural
Nominativedantavastram dantavastre dantavastrāṇi
Vocativedantavastra dantavastre dantavastrāṇi
Accusativedantavastram dantavastre dantavastrāṇi
Instrumentaldantavastreṇa dantavastrābhyām dantavastraiḥ
Dativedantavastrāya dantavastrābhyām dantavastrebhyaḥ
Ablativedantavastrāt dantavastrābhyām dantavastrebhyaḥ
Genitivedantavastrasya dantavastrayoḥ dantavastrāṇām
Locativedantavastre dantavastrayoḥ dantavastreṣu

Compound dantavastra -

Adverb -dantavastram -dantavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria