Declension table of ?dantavarṇa

Deva

NeuterSingularDualPlural
Nominativedantavarṇam dantavarṇe dantavarṇāni
Vocativedantavarṇa dantavarṇe dantavarṇāni
Accusativedantavarṇam dantavarṇe dantavarṇāni
Instrumentaldantavarṇena dantavarṇābhyām dantavarṇaiḥ
Dativedantavarṇāya dantavarṇābhyām dantavarṇebhyaḥ
Ablativedantavarṇāt dantavarṇābhyām dantavarṇebhyaḥ
Genitivedantavarṇasya dantavarṇayoḥ dantavarṇānām
Locativedantavarṇe dantavarṇayoḥ dantavarṇeṣu

Compound dantavarṇa -

Adverb -dantavarṇam -dantavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria