Declension table of ?dantavarṇa

Deva

MasculineSingularDualPlural
Nominativedantavarṇaḥ dantavarṇau dantavarṇāḥ
Vocativedantavarṇa dantavarṇau dantavarṇāḥ
Accusativedantavarṇam dantavarṇau dantavarṇān
Instrumentaldantavarṇena dantavarṇābhyām dantavarṇaiḥ dantavarṇebhiḥ
Dativedantavarṇāya dantavarṇābhyām dantavarṇebhyaḥ
Ablativedantavarṇāt dantavarṇābhyām dantavarṇebhyaḥ
Genitivedantavarṇasya dantavarṇayoḥ dantavarṇānām
Locativedantavarṇe dantavarṇayoḥ dantavarṇeṣu

Compound dantavarṇa -

Adverb -dantavarṇam -dantavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria