Declension table of ?dantavaidarbha

Deva

MasculineSingularDualPlural
Nominativedantavaidarbhaḥ dantavaidarbhau dantavaidarbhāḥ
Vocativedantavaidarbha dantavaidarbhau dantavaidarbhāḥ
Accusativedantavaidarbham dantavaidarbhau dantavaidarbhān
Instrumentaldantavaidarbheṇa dantavaidarbhābhyām dantavaidarbhaiḥ dantavaidarbhebhiḥ
Dativedantavaidarbhāya dantavaidarbhābhyām dantavaidarbhebhyaḥ
Ablativedantavaidarbhāt dantavaidarbhābhyām dantavaidarbhebhyaḥ
Genitivedantavaidarbhasya dantavaidarbhayoḥ dantavaidarbhāṇām
Locativedantavaidarbhe dantavaidarbhayoḥ dantavaidarbheṣu

Compound dantavaidarbha -

Adverb -dantavaidarbham -dantavaidarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria