Declension table of ?dantauṣṭhakā

Deva

FeminineSingularDualPlural
Nominativedantauṣṭhakā dantauṣṭhake dantauṣṭhakāḥ
Vocativedantauṣṭhake dantauṣṭhake dantauṣṭhakāḥ
Accusativedantauṣṭhakām dantauṣṭhake dantauṣṭhakāḥ
Instrumentaldantauṣṭhakayā dantauṣṭhakābhyām dantauṣṭhakābhiḥ
Dativedantauṣṭhakāyai dantauṣṭhakābhyām dantauṣṭhakābhyaḥ
Ablativedantauṣṭhakāyāḥ dantauṣṭhakābhyām dantauṣṭhakābhyaḥ
Genitivedantauṣṭhakāyāḥ dantauṣṭhakayoḥ dantauṣṭhakānām
Locativedantauṣṭhakāyām dantauṣṭhakayoḥ dantauṣṭhakāsu

Adverb -dantauṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria