Declension table of ?dantauṣṭhaka

Deva

NeuterSingularDualPlural
Nominativedantauṣṭhakam dantauṣṭhake dantauṣṭhakāni
Vocativedantauṣṭhaka dantauṣṭhake dantauṣṭhakāni
Accusativedantauṣṭhakam dantauṣṭhake dantauṣṭhakāni
Instrumentaldantauṣṭhakena dantauṣṭhakābhyām dantauṣṭhakaiḥ
Dativedantauṣṭhakāya dantauṣṭhakābhyām dantauṣṭhakebhyaḥ
Ablativedantauṣṭhakāt dantauṣṭhakābhyām dantauṣṭhakebhyaḥ
Genitivedantauṣṭhakasya dantauṣṭhakayoḥ dantauṣṭhakānām
Locativedantauṣṭhake dantauṣṭhakayoḥ dantauṣṭhakeṣu

Compound dantauṣṭhaka -

Adverb -dantauṣṭhakam -dantauṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria