Declension table of ?dantauṣṭhaka

Deva

MasculineSingularDualPlural
Nominativedantauṣṭhakaḥ dantauṣṭhakau dantauṣṭhakāḥ
Vocativedantauṣṭhaka dantauṣṭhakau dantauṣṭhakāḥ
Accusativedantauṣṭhakam dantauṣṭhakau dantauṣṭhakān
Instrumentaldantauṣṭhakena dantauṣṭhakābhyām dantauṣṭhakaiḥ dantauṣṭhakebhiḥ
Dativedantauṣṭhakāya dantauṣṭhakābhyām dantauṣṭhakebhyaḥ
Ablativedantauṣṭhakāt dantauṣṭhakābhyām dantauṣṭhakebhyaḥ
Genitivedantauṣṭhakasya dantauṣṭhakayoḥ dantauṣṭhakānām
Locativedantauṣṭhake dantauṣṭhakayoḥ dantauṣṭhakeṣu

Compound dantauṣṭhaka -

Adverb -dantauṣṭhakam -dantauṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria