Declension table of ?dantasaṅgharṣa

Deva

MasculineSingularDualPlural
Nominativedantasaṅgharṣaḥ dantasaṅgharṣau dantasaṅgharṣāḥ
Vocativedantasaṅgharṣa dantasaṅgharṣau dantasaṅgharṣāḥ
Accusativedantasaṅgharṣam dantasaṅgharṣau dantasaṅgharṣān
Instrumentaldantasaṅgharṣeṇa dantasaṅgharṣābhyām dantasaṅgharṣaiḥ dantasaṅgharṣebhiḥ
Dativedantasaṅgharṣāya dantasaṅgharṣābhyām dantasaṅgharṣebhyaḥ
Ablativedantasaṅgharṣāt dantasaṅgharṣābhyām dantasaṅgharṣebhyaḥ
Genitivedantasaṅgharṣasya dantasaṅgharṣayoḥ dantasaṅgharṣāṇām
Locativedantasaṅgharṣe dantasaṅgharṣayoḥ dantasaṅgharṣeṣu

Compound dantasaṅgharṣa -

Adverb -dantasaṅgharṣam -dantasaṅgharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria