Declension table of ?dantaphala

Deva

NeuterSingularDualPlural
Nominativedantaphalam dantaphale dantaphalāni
Vocativedantaphala dantaphale dantaphalāni
Accusativedantaphalam dantaphale dantaphalāni
Instrumentaldantaphalena dantaphalābhyām dantaphalaiḥ
Dativedantaphalāya dantaphalābhyām dantaphalebhyaḥ
Ablativedantaphalāt dantaphalābhyām dantaphalebhyaḥ
Genitivedantaphalasya dantaphalayoḥ dantaphalānām
Locativedantaphale dantaphalayoḥ dantaphaleṣu

Compound dantaphala -

Adverb -dantaphalam -dantaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria