Declension table of dantaphalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dantaphalam | dantaphale | dantaphalāni |
Vocative | dantaphala | dantaphale | dantaphalāni |
Accusative | dantaphalam | dantaphale | dantaphalāni |
Instrumental | dantaphalena | dantaphalābhyām | dantaphalaiḥ |
Dative | dantaphalāya | dantaphalābhyām | dantaphalebhyaḥ |
Ablative | dantaphalāt | dantaphalābhyām | dantaphalebhyaḥ |
Genitive | dantaphalasya | dantaphalayoḥ | dantaphalānām |
Locative | dantaphale | dantaphalayoḥ | dantaphaleṣu |