Declension table of ?dantaphala

Deva

MasculineSingularDualPlural
Nominativedantaphalaḥ dantaphalau dantaphalāḥ
Vocativedantaphala dantaphalau dantaphalāḥ
Accusativedantaphalam dantaphalau dantaphalān
Instrumentaldantaphalena dantaphalābhyām dantaphalaiḥ dantaphalebhiḥ
Dativedantaphalāya dantaphalābhyām dantaphalebhyaḥ
Ablativedantaphalāt dantaphalābhyām dantaphalebhyaḥ
Genitivedantaphalasya dantaphalayoḥ dantaphalānām
Locativedantaphale dantaphalayoḥ dantaphaleṣu

Compound dantaphala -

Adverb -dantaphalam -dantaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria