Declension table of ?dantapāñcālikā

Deva

FeminineSingularDualPlural
Nominativedantapāñcālikā dantapāñcālike dantapāñcālikāḥ
Vocativedantapāñcālike dantapāñcālike dantapāñcālikāḥ
Accusativedantapāñcālikām dantapāñcālike dantapāñcālikāḥ
Instrumentaldantapāñcālikayā dantapāñcālikābhyām dantapāñcālikābhiḥ
Dativedantapāñcālikāyai dantapāñcālikābhyām dantapāñcālikābhyaḥ
Ablativedantapāñcālikāyāḥ dantapāñcālikābhyām dantapāñcālikābhyaḥ
Genitivedantapāñcālikāyāḥ dantapāñcālikayoḥ dantapāñcālikānām
Locativedantapāñcālikāyām dantapāñcālikayoḥ dantapāñcālikāsu

Adverb -dantapāñcālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria