Declension table of ?dantapāvana

Deva

NeuterSingularDualPlural
Nominativedantapāvanam dantapāvane dantapāvanāni
Vocativedantapāvana dantapāvane dantapāvanāni
Accusativedantapāvanam dantapāvane dantapāvanāni
Instrumentaldantapāvanena dantapāvanābhyām dantapāvanaiḥ
Dativedantapāvanāya dantapāvanābhyām dantapāvanebhyaḥ
Ablativedantapāvanāt dantapāvanābhyām dantapāvanebhyaḥ
Genitivedantapāvanasya dantapāvanayoḥ dantapāvanānām
Locativedantapāvane dantapāvanayoḥ dantapāvaneṣu

Compound dantapāvana -

Adverb -dantapāvanam -dantapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria