Declension table of ?dantapāta

Deva

MasculineSingularDualPlural
Nominativedantapātaḥ dantapātau dantapātāḥ
Vocativedantapāta dantapātau dantapātāḥ
Accusativedantapātam dantapātau dantapātān
Instrumentaldantapātena dantapātābhyām dantapātaiḥ dantapātebhiḥ
Dativedantapātāya dantapātābhyām dantapātebhyaḥ
Ablativedantapātāt dantapātābhyām dantapātebhyaḥ
Genitivedantapātasya dantapātayoḥ dantapātānām
Locativedantapāte dantapātayoḥ dantapāteṣu

Compound dantapāta -

Adverb -dantapātam -dantapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria