Declension table of ?dantapāli

Deva

FeminineSingularDualPlural
Nominativedantapāliḥ dantapālī dantapālayaḥ
Vocativedantapāle dantapālī dantapālayaḥ
Accusativedantapālim dantapālī dantapālīḥ
Instrumentaldantapālyā dantapālibhyām dantapālibhiḥ
Dativedantapālyai dantapālaye dantapālibhyām dantapālibhyaḥ
Ablativedantapālyāḥ dantapāleḥ dantapālibhyām dantapālibhyaḥ
Genitivedantapālyāḥ dantapāleḥ dantapālyoḥ dantapālīnām
Locativedantapālyām dantapālau dantapālyoḥ dantapāliṣu

Compound dantapāli -

Adverb -dantapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria