Declension table of ?dantaniṣkāśitā

Deva

FeminineSingularDualPlural
Nominativedantaniṣkāśitā dantaniṣkāśite dantaniṣkāśitāḥ
Vocativedantaniṣkāśite dantaniṣkāśite dantaniṣkāśitāḥ
Accusativedantaniṣkāśitām dantaniṣkāśite dantaniṣkāśitāḥ
Instrumentaldantaniṣkāśitayā dantaniṣkāśitābhyām dantaniṣkāśitābhiḥ
Dativedantaniṣkāśitāyai dantaniṣkāśitābhyām dantaniṣkāśitābhyaḥ
Ablativedantaniṣkāśitāyāḥ dantaniṣkāśitābhyām dantaniṣkāśitābhyaḥ
Genitivedantaniṣkāśitāyāḥ dantaniṣkāśitayoḥ dantaniṣkāśitānām
Locativedantaniṣkāśitāyām dantaniṣkāśitayoḥ dantaniṣkāśitāsu

Adverb -dantaniṣkāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria