Declension table of ?dantaniṣkāśita

Deva

NeuterSingularDualPlural
Nominativedantaniṣkāśitam dantaniṣkāśite dantaniṣkāśitāni
Vocativedantaniṣkāśita dantaniṣkāśite dantaniṣkāśitāni
Accusativedantaniṣkāśitam dantaniṣkāśite dantaniṣkāśitāni
Instrumentaldantaniṣkāśitena dantaniṣkāśitābhyām dantaniṣkāśitaiḥ
Dativedantaniṣkāśitāya dantaniṣkāśitābhyām dantaniṣkāśitebhyaḥ
Ablativedantaniṣkāśitāt dantaniṣkāśitābhyām dantaniṣkāśitebhyaḥ
Genitivedantaniṣkāśitasya dantaniṣkāśitayoḥ dantaniṣkāśitānām
Locativedantaniṣkāśite dantaniṣkāśitayoḥ dantaniṣkāśiteṣu

Compound dantaniṣkāśita -

Adverb -dantaniṣkāśitam -dantaniṣkāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria