Declension table of ?dantaniṣkāśita

Deva

MasculineSingularDualPlural
Nominativedantaniṣkāśitaḥ dantaniṣkāśitau dantaniṣkāśitāḥ
Vocativedantaniṣkāśita dantaniṣkāśitau dantaniṣkāśitāḥ
Accusativedantaniṣkāśitam dantaniṣkāśitau dantaniṣkāśitān
Instrumentaldantaniṣkāśitena dantaniṣkāśitābhyām dantaniṣkāśitaiḥ dantaniṣkāśitebhiḥ
Dativedantaniṣkāśitāya dantaniṣkāśitābhyām dantaniṣkāśitebhyaḥ
Ablativedantaniṣkāśitāt dantaniṣkāśitābhyām dantaniṣkāśitebhyaḥ
Genitivedantaniṣkāśitasya dantaniṣkāśitayoḥ dantaniṣkāśitānām
Locativedantaniṣkāśite dantaniṣkāśitayoḥ dantaniṣkāśiteṣu

Compound dantaniṣkāśita -

Adverb -dantaniṣkāśitam -dantaniṣkāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria