Declension table of ?dantamūlikā

Deva

FeminineSingularDualPlural
Nominativedantamūlikā dantamūlike dantamūlikāḥ
Vocativedantamūlike dantamūlike dantamūlikāḥ
Accusativedantamūlikām dantamūlike dantamūlikāḥ
Instrumentaldantamūlikayā dantamūlikābhyām dantamūlikābhiḥ
Dativedantamūlikāyai dantamūlikābhyām dantamūlikābhyaḥ
Ablativedantamūlikāyāḥ dantamūlikābhyām dantamūlikābhyaḥ
Genitivedantamūlikāyāḥ dantamūlikayoḥ dantamūlikānām
Locativedantamūlikāyām dantamūlikayoḥ dantamūlikāsu

Adverb -dantamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria