Declension table of ?dantamūlīyā

Deva

FeminineSingularDualPlural
Nominativedantamūlīyā dantamūlīye dantamūlīyāḥ
Vocativedantamūlīye dantamūlīye dantamūlīyāḥ
Accusativedantamūlīyām dantamūlīye dantamūlīyāḥ
Instrumentaldantamūlīyayā dantamūlīyābhyām dantamūlīyābhiḥ
Dativedantamūlīyāyai dantamūlīyābhyām dantamūlīyābhyaḥ
Ablativedantamūlīyāyāḥ dantamūlīyābhyām dantamūlīyābhyaḥ
Genitivedantamūlīyāyāḥ dantamūlīyayoḥ dantamūlīyānām
Locativedantamūlīyāyām dantamūlīyayoḥ dantamūlīyāsu

Adverb -dantamūlīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria