Declension table of ?dantamūlīya

Deva

NeuterSingularDualPlural
Nominativedantamūlīyam dantamūlīye dantamūlīyāni
Vocativedantamūlīya dantamūlīye dantamūlīyāni
Accusativedantamūlīyam dantamūlīye dantamūlīyāni
Instrumentaldantamūlīyena dantamūlīyābhyām dantamūlīyaiḥ
Dativedantamūlīyāya dantamūlīyābhyām dantamūlīyebhyaḥ
Ablativedantamūlīyāt dantamūlīyābhyām dantamūlīyebhyaḥ
Genitivedantamūlīyasya dantamūlīyayoḥ dantamūlīyānām
Locativedantamūlīye dantamūlīyayoḥ dantamūlīyeṣu

Compound dantamūlīya -

Adverb -dantamūlīyam -dantamūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria