Declension table of ?dantamūlīya

Deva

MasculineSingularDualPlural
Nominativedantamūlīyaḥ dantamūlīyau dantamūlīyāḥ
Vocativedantamūlīya dantamūlīyau dantamūlīyāḥ
Accusativedantamūlīyam dantamūlīyau dantamūlīyān
Instrumentaldantamūlīyena dantamūlīyābhyām dantamūlīyaiḥ dantamūlīyebhiḥ
Dativedantamūlīyāya dantamūlīyābhyām dantamūlīyebhyaḥ
Ablativedantamūlīyāt dantamūlīyābhyām dantamūlīyebhyaḥ
Genitivedantamūlīyasya dantamūlīyayoḥ dantamūlīyānām
Locativedantamūlīye dantamūlīyayoḥ dantamūlīyeṣu

Compound dantamūlīya -

Adverb -dantamūlīyam -dantamūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria