Declension table of ?dantamāṃsa

Deva

NeuterSingularDualPlural
Nominativedantamāṃsam dantamāṃse dantamāṃsāni
Vocativedantamāṃsa dantamāṃse dantamāṃsāni
Accusativedantamāṃsam dantamāṃse dantamāṃsāni
Instrumentaldantamāṃsena dantamāṃsābhyām dantamāṃsaiḥ
Dativedantamāṃsāya dantamāṃsābhyām dantamāṃsebhyaḥ
Ablativedantamāṃsāt dantamāṃsābhyām dantamāṃsebhyaḥ
Genitivedantamāṃsasya dantamāṃsayoḥ dantamāṃsānām
Locativedantamāṃse dantamāṃsayoḥ dantamāṃseṣu

Compound dantamāṃsa -

Adverb -dantamāṃsam -dantamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria