Declension table of ?dantakumāra

Deva

MasculineSingularDualPlural
Nominativedantakumāraḥ dantakumārau dantakumārāḥ
Vocativedantakumāra dantakumārau dantakumārāḥ
Accusativedantakumāram dantakumārau dantakumārān
Instrumentaldantakumāreṇa dantakumārābhyām dantakumāraiḥ dantakumārebhiḥ
Dativedantakumārāya dantakumārābhyām dantakumārebhyaḥ
Ablativedantakumārāt dantakumārābhyām dantakumārebhyaḥ
Genitivedantakumārasya dantakumārayoḥ dantakumārāṇām
Locativedantakumāre dantakumārayoḥ dantakumāreṣu

Compound dantakumāra -

Adverb -dantakumāram -dantakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria