Declension table of ?dantakrūra

Deva

MasculineSingularDualPlural
Nominativedantakrūraḥ dantakrūrau dantakrūrāḥ
Vocativedantakrūra dantakrūrau dantakrūrāḥ
Accusativedantakrūram dantakrūrau dantakrūrān
Instrumentaldantakrūreṇa dantakrūrābhyām dantakrūraiḥ dantakrūrebhiḥ
Dativedantakrūrāya dantakrūrābhyām dantakrūrebhyaḥ
Ablativedantakrūrāt dantakrūrābhyām dantakrūrebhyaḥ
Genitivedantakrūrasya dantakrūrayoḥ dantakrūrāṇām
Locativedantakrūre dantakrūrayoḥ dantakrūreṣu

Compound dantakrūra -

Adverb -dantakrūram -dantakrūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria