Declension table of ?dantakāṣṭhaka

Deva

MasculineSingularDualPlural
Nominativedantakāṣṭhakaḥ dantakāṣṭhakau dantakāṣṭhakāḥ
Vocativedantakāṣṭhaka dantakāṣṭhakau dantakāṣṭhakāḥ
Accusativedantakāṣṭhakam dantakāṣṭhakau dantakāṣṭhakān
Instrumentaldantakāṣṭhakena dantakāṣṭhakābhyām dantakāṣṭhakaiḥ dantakāṣṭhakebhiḥ
Dativedantakāṣṭhakāya dantakāṣṭhakābhyām dantakāṣṭhakebhyaḥ
Ablativedantakāṣṭhakāt dantakāṣṭhakābhyām dantakāṣṭhakebhyaḥ
Genitivedantakāṣṭhakasya dantakāṣṭhakayoḥ dantakāṣṭhakānām
Locativedantakāṣṭhake dantakāṣṭhakayoḥ dantakāṣṭhakeṣu

Compound dantakāṣṭhaka -

Adverb -dantakāṣṭhakam -dantakāṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria