Declension table of ?dantakāṣṭhābhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedantakāṣṭhābhakṣaṇam dantakāṣṭhābhakṣaṇe dantakāṣṭhābhakṣaṇāni
Vocativedantakāṣṭhābhakṣaṇa dantakāṣṭhābhakṣaṇe dantakāṣṭhābhakṣaṇāni
Accusativedantakāṣṭhābhakṣaṇam dantakāṣṭhābhakṣaṇe dantakāṣṭhābhakṣaṇāni
Instrumentaldantakāṣṭhābhakṣaṇena dantakāṣṭhābhakṣaṇābhyām dantakāṣṭhābhakṣaṇaiḥ
Dativedantakāṣṭhābhakṣaṇāya dantakāṣṭhābhakṣaṇābhyām dantakāṣṭhābhakṣaṇebhyaḥ
Ablativedantakāṣṭhābhakṣaṇāt dantakāṣṭhābhakṣaṇābhyām dantakāṣṭhābhakṣaṇebhyaḥ
Genitivedantakāṣṭhābhakṣaṇasya dantakāṣṭhābhakṣaṇayoḥ dantakāṣṭhābhakṣaṇānām
Locativedantakāṣṭhābhakṣaṇe dantakāṣṭhābhakṣaṇayoḥ dantakāṣṭhābhakṣaṇeṣu

Compound dantakāṣṭhābhakṣaṇa -

Adverb -dantakāṣṭhābhakṣaṇam -dantakāṣṭhābhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria