Declension table of dantakāṣṭha

Deva

NeuterSingularDualPlural
Nominativedantakāṣṭham dantakāṣṭhe dantakāṣṭhāni
Vocativedantakāṣṭha dantakāṣṭhe dantakāṣṭhāni
Accusativedantakāṣṭham dantakāṣṭhe dantakāṣṭhāni
Instrumentaldantakāṣṭhena dantakāṣṭhābhyām dantakāṣṭhaiḥ
Dativedantakāṣṭhāya dantakāṣṭhābhyām dantakāṣṭhebhyaḥ
Ablativedantakāṣṭhāt dantakāṣṭhābhyām dantakāṣṭhebhyaḥ
Genitivedantakāṣṭhasya dantakāṣṭhayoḥ dantakāṣṭhānām
Locativedantakāṣṭhe dantakāṣṭhayoḥ dantakāṣṭheṣu

Compound dantakāṣṭha -

Adverb -dantakāṣṭham -dantakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria