Declension table of dantakāṣṭha

Deva

MasculineSingularDualPlural
Nominativedantakāṣṭhaḥ dantakāṣṭhau dantakāṣṭhāḥ
Vocativedantakāṣṭha dantakāṣṭhau dantakāṣṭhāḥ
Accusativedantakāṣṭham dantakāṣṭhau dantakāṣṭhān
Instrumentaldantakāṣṭhena dantakāṣṭhābhyām dantakāṣṭhaiḥ dantakāṣṭhebhiḥ
Dativedantakāṣṭhāya dantakāṣṭhābhyām dantakāṣṭhebhyaḥ
Ablativedantakāṣṭhāt dantakāṣṭhābhyām dantakāṣṭhebhyaḥ
Genitivedantakāṣṭhasya dantakāṣṭhayoḥ dantakāṣṭhānām
Locativedantakāṣṭhe dantakāṣṭhayoḥ dantakāṣṭheṣu

Compound dantakāṣṭha -

Adverb -dantakāṣṭham -dantakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria