Declension table of ?dantaka

Deva

MasculineSingularDualPlural
Nominativedantakaḥ dantakau dantakāḥ
Vocativedantaka dantakau dantakāḥ
Accusativedantakam dantakau dantakān
Instrumentaldantakena dantakābhyām dantakaiḥ dantakebhiḥ
Dativedantakāya dantakābhyām dantakebhyaḥ
Ablativedantakāt dantakābhyām dantakebhyaḥ
Genitivedantakasya dantakayoḥ dantakānām
Locativedantake dantakayoḥ dantakeṣu

Compound dantaka -

Adverb -dantakam -dantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria