Declension table of ?dantajāta

Deva

MasculineSingularDualPlural
Nominativedantajātaḥ dantajātau dantajātāḥ
Vocativedantajāta dantajātau dantajātāḥ
Accusativedantajātam dantajātau dantajātān
Instrumentaldantajātena dantajātābhyām dantajātaiḥ dantajātebhiḥ
Dativedantajātāya dantajātābhyām dantajātebhyaḥ
Ablativedantajātāt dantajātābhyām dantajātebhyaḥ
Genitivedantajātasya dantajātayoḥ dantajātānām
Locativedantajāte dantajātayoḥ dantajāteṣu

Compound dantajāta -

Adverb -dantajātam -dantajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria