Declension table of dantajāha

Deva

NeuterSingularDualPlural
Nominativedantajāham dantajāhe dantajāhāni
Vocativedantajāha dantajāhe dantajāhāni
Accusativedantajāham dantajāhe dantajāhāni
Instrumentaldantajāhena dantajāhābhyām dantajāhaiḥ
Dativedantajāhāya dantajāhābhyām dantajāhebhyaḥ
Ablativedantajāhāt dantajāhābhyām dantajāhebhyaḥ
Genitivedantajāhasya dantajāhayoḥ dantajāhānām
Locativedantajāhe dantajāhayoḥ dantajāheṣu

Compound dantajāha -

Adverb -dantajāham -dantajāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria