Declension table of ?dantahastin

Deva

MasculineSingularDualPlural
Nominativedantahastī dantahastinau dantahastinaḥ
Vocativedantahastin dantahastinau dantahastinaḥ
Accusativedantahastinam dantahastinau dantahastinaḥ
Instrumentaldantahastinā dantahastibhyām dantahastibhiḥ
Dativedantahastine dantahastibhyām dantahastibhyaḥ
Ablativedantahastinaḥ dantahastibhyām dantahastibhyaḥ
Genitivedantahastinaḥ dantahastinoḥ dantahastinām
Locativedantahastini dantahastinoḥ dantahastiṣu

Compound dantahasti -

Adverb -dantahasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria