Declension table of dantaharṣa

Deva

MasculineSingularDualPlural
Nominativedantaharṣaḥ dantaharṣau dantaharṣāḥ
Vocativedantaharṣa dantaharṣau dantaharṣāḥ
Accusativedantaharṣam dantaharṣau dantaharṣān
Instrumentaldantaharṣeṇa dantaharṣābhyām dantaharṣaiḥ dantaharṣebhiḥ
Dativedantaharṣāya dantaharṣābhyām dantaharṣebhyaḥ
Ablativedantaharṣāt dantaharṣābhyām dantaharṣebhyaḥ
Genitivedantaharṣasya dantaharṣayoḥ dantaharṣāṇām
Locativedantaharṣe dantaharṣayoḥ dantaharṣeṣu

Compound dantaharṣa -

Adverb -dantaharṣam -dantaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria