Declension table of ?dantaghāta

Deva

MasculineSingularDualPlural
Nominativedantaghātaḥ dantaghātau dantaghātāḥ
Vocativedantaghāta dantaghātau dantaghātāḥ
Accusativedantaghātam dantaghātau dantaghātān
Instrumentaldantaghātena dantaghātābhyām dantaghātaiḥ dantaghātebhiḥ
Dativedantaghātāya dantaghātābhyām dantaghātebhyaḥ
Ablativedantaghātāt dantaghātābhyām dantaghātebhyaḥ
Genitivedantaghātasya dantaghātayoḥ dantaghātānām
Locativedantaghāte dantaghātayoḥ dantaghāteṣu

Compound dantaghāta -

Adverb -dantaghātam -dantaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria