Declension table of ?dantaghāṭaka

Deva

MasculineSingularDualPlural
Nominativedantaghāṭakaḥ dantaghāṭakau dantaghāṭakāḥ
Vocativedantaghāṭaka dantaghāṭakau dantaghāṭakāḥ
Accusativedantaghāṭakam dantaghāṭakau dantaghāṭakān
Instrumentaldantaghāṭakena dantaghāṭakābhyām dantaghāṭakaiḥ dantaghāṭakebhiḥ
Dativedantaghāṭakāya dantaghāṭakābhyām dantaghāṭakebhyaḥ
Ablativedantaghāṭakāt dantaghāṭakābhyām dantaghāṭakebhyaḥ
Genitivedantaghāṭakasya dantaghāṭakayoḥ dantaghāṭakānām
Locativedantaghāṭake dantaghāṭakayoḥ dantaghāṭakeṣu

Compound dantaghāṭaka -

Adverb -dantaghāṭakam -dantaghāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria