Declension table of ?dantaghāṭa

Deva

MasculineSingularDualPlural
Nominativedantaghāṭaḥ dantaghāṭau dantaghāṭāḥ
Vocativedantaghāṭa dantaghāṭau dantaghāṭāḥ
Accusativedantaghāṭam dantaghāṭau dantaghāṭān
Instrumentaldantaghāṭena dantaghāṭābhyām dantaghāṭaiḥ dantaghāṭebhiḥ
Dativedantaghāṭāya dantaghāṭābhyām dantaghāṭebhyaḥ
Ablativedantaghāṭāt dantaghāṭābhyām dantaghāṭebhyaḥ
Genitivedantaghāṭasya dantaghāṭayoḥ dantaghāṭānām
Locativedantaghāṭe dantaghāṭayoḥ dantaghāṭeṣu

Compound dantaghāṭa -

Adverb -dantaghāṭam -dantaghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria