Declension table of ?dantadyut

Deva

FeminineSingularDualPlural
Nominativedantadyut dantadyutau dantadyutaḥ
Vocativedantadyut dantadyutau dantadyutaḥ
Accusativedantadyutam dantadyutau dantadyutaḥ
Instrumentaldantadyutā dantadyudbhyām dantadyudbhiḥ
Dativedantadyute dantadyudbhyām dantadyudbhyaḥ
Ablativedantadyutaḥ dantadyudbhyām dantadyudbhyaḥ
Genitivedantadyutaḥ dantadyutoḥ dantadyutām
Locativedantadyuti dantadyutoḥ dantadyutsu

Compound dantadyut -

Adverb -dantadyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria