Declension table of ?dantadhāvanaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedantadhāvanaprakaraṇam dantadhāvanaprakaraṇe dantadhāvanaprakaraṇāni
Vocativedantadhāvanaprakaraṇa dantadhāvanaprakaraṇe dantadhāvanaprakaraṇāni
Accusativedantadhāvanaprakaraṇam dantadhāvanaprakaraṇe dantadhāvanaprakaraṇāni
Instrumentaldantadhāvanaprakaraṇena dantadhāvanaprakaraṇābhyām dantadhāvanaprakaraṇaiḥ
Dativedantadhāvanaprakaraṇāya dantadhāvanaprakaraṇābhyām dantadhāvanaprakaraṇebhyaḥ
Ablativedantadhāvanaprakaraṇāt dantadhāvanaprakaraṇābhyām dantadhāvanaprakaraṇebhyaḥ
Genitivedantadhāvanaprakaraṇasya dantadhāvanaprakaraṇayoḥ dantadhāvanaprakaraṇānām
Locativedantadhāvanaprakaraṇe dantadhāvanaprakaraṇayoḥ dantadhāvanaprakaraṇeṣu

Compound dantadhāvanaprakaraṇa -

Adverb -dantadhāvanaprakaraṇam -dantadhāvanaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria