Declension table of ?dantadhāvanakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dantadhāvanakaḥ | dantadhāvanakau | dantadhāvanakāḥ |
Vocative | dantadhāvanaka | dantadhāvanakau | dantadhāvanakāḥ |
Accusative | dantadhāvanakam | dantadhāvanakau | dantadhāvanakān |
Instrumental | dantadhāvanakena | dantadhāvanakābhyām | dantadhāvanakaiḥ |
Dative | dantadhāvanakāya | dantadhāvanakābhyām | dantadhāvanakebhyaḥ |
Ablative | dantadhāvanakāt | dantadhāvanakābhyām | dantadhāvanakebhyaḥ |
Genitive | dantadhāvanakasya | dantadhāvanakayoḥ | dantadhāvanakānām |
Locative | dantadhāvanake | dantadhāvanakayoḥ | dantadhāvanakeṣu |