Declension table of dantadhāvana

Deva

NeuterSingularDualPlural
Nominativedantadhāvanam dantadhāvane dantadhāvanāni
Vocativedantadhāvana dantadhāvane dantadhāvanāni
Accusativedantadhāvanam dantadhāvane dantadhāvanāni
Instrumentaldantadhāvanena dantadhāvanābhyām dantadhāvanaiḥ
Dativedantadhāvanāya dantadhāvanābhyām dantadhāvanebhyaḥ
Ablativedantadhāvanāt dantadhāvanābhyām dantadhāvanebhyaḥ
Genitivedantadhāvanasya dantadhāvanayoḥ dantadhāvanānām
Locativedantadhāvane dantadhāvanayoḥ dantadhāvaneṣu

Compound dantadhāvana -

Adverb -dantadhāvanam -dantadhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria