Declension table of ?dantacchadopamā

Deva

FeminineSingularDualPlural
Nominativedantacchadopamā dantacchadopame dantacchadopamāḥ
Vocativedantacchadopame dantacchadopame dantacchadopamāḥ
Accusativedantacchadopamām dantacchadopame dantacchadopamāḥ
Instrumentaldantacchadopamayā dantacchadopamābhyām dantacchadopamābhiḥ
Dativedantacchadopamāyai dantacchadopamābhyām dantacchadopamābhyaḥ
Ablativedantacchadopamāyāḥ dantacchadopamābhyām dantacchadopamābhyaḥ
Genitivedantacchadopamāyāḥ dantacchadopamayoḥ dantacchadopamānām
Locativedantacchadopamāyām dantacchadopamayoḥ dantacchadopamāsu

Adverb -dantacchadopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria