Declension table of ?dantacchadana

Deva

NeuterSingularDualPlural
Nominativedantacchadanam dantacchadane dantacchadanāni
Vocativedantacchadana dantacchadane dantacchadanāni
Accusativedantacchadanam dantacchadane dantacchadanāni
Instrumentaldantacchadanena dantacchadanābhyām dantacchadanaiḥ
Dativedantacchadanāya dantacchadanābhyām dantacchadanebhyaḥ
Ablativedantacchadanāt dantacchadanābhyām dantacchadanebhyaḥ
Genitivedantacchadanasya dantacchadanayoḥ dantacchadanānām
Locativedantacchadane dantacchadanayoḥ dantacchadaneṣu

Compound dantacchadana -

Adverb -dantacchadanam -dantacchadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria