Declension table of dantacchadā

Deva

FeminineSingularDualPlural
Nominativedantacchadā dantacchade dantacchadāḥ
Vocativedantacchade dantacchade dantacchadāḥ
Accusativedantacchadām dantacchade dantacchadāḥ
Instrumentaldantacchadayā dantacchadābhyām dantacchadābhiḥ
Dativedantacchadāyai dantacchadābhyām dantacchadābhyaḥ
Ablativedantacchadāyāḥ dantacchadābhyām dantacchadābhyaḥ
Genitivedantacchadāyāḥ dantacchadayoḥ dantacchadānām
Locativedantacchadāyām dantacchadayoḥ dantacchadāsu

Adverb -dantacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria